Aigiri Nandini Lyrics In Hindi – Aigiri Nandini Nanditha Medhini | आई गिरी नंदिनी

Aigiri Nandini Lyrics

Aigiri Nandini Lyrics in Hindi – ‘Aigiri Nandini Nanditha Medhini’ is an exceptionally well-known Durga Devi Stotram. Mahishasur Mardini is a manifestation of Goddess Durga which was made to kill the evil spirit Mahishasur. ‘Aigiri Nandini’ is routed to Goddess Mahishasur Mardini. Mahishasur Mardini is the fierce type of Goddess Durga where she is portrayed with 10 arms, riding on a lion, and conveying weapons.

Aigiri Nandini lyrics were at first composed by Adi Guru Sankaracharya in the Sanskrit language. Later those Sanskrit mantras were sung by Rajalakshmee Sanjay and music was formed by Sanjay Chandrasekhar.

If you are looking for Aigiri Nandini Lyrics in Hindi and English you have come to the right place, and Aigiri Nandini song lyrics are sung by Rajalakshmee Sanjay and has been written by Adi Sankaracharya, While music composed by Sanjay Chandrasekhar, Produced by Rajjat Barjatya.

Aigiri Nandini Song Details:
Song: Aigiri Nandini Nanditha Medhini
Singer: Rajalakshmee Sanjay
Lyrics: Adi Sankaracharya
Music: Sanjay Chandrasekhar
Producer: Rajjat barjatya
Language: Sanskrit

Aigiri Nandini Lyrics

अयि गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दिनुते
गिरिवरविन्ध्यशिरोऽधिनिवासिनि विष्णुविलासिनि जिष्णुनुते ।
भगवति हे शितिकण्ठकुटुम्बिनि भूरिकुटुम्बिनि भूरिकृते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १ ॥

सुरवरवर्षिणि दुर्धरधर्षिणि दुर्मुखमर्षिणि हर्षरते
त्रिभुवनपोषिणि शङ्करतोषिणि किल्बिषमोषिणि घोषरते
दनुजनिरोषिणि दितिसुतरोषिणि दुर्मदशोषिणि सिन्धुसुते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ २ ॥

अयि जगदम्ब मदम्ब कदम्ब वनप्रियवासिनि हासरते
शिखरि शिरोमणि तुङ्गहिमालय शृङ्गनिजालय मध्यगते ।
मधुमधुरे मधुकैटभगञ्जिनि कैटभभञ्जिनि रासरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ३ ॥

अयि शतखण्ड विखण्डितरुण्ड वितुण्डितशुण्द गजाधिपते
रिपुगजगण्ड विदारणचण्ड पराक्रमशुण्ड मृगाधिपते ।
निजभुजदण्ड निपातितखण्ड विपातितमुण्ड भटाधिपते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ४ ॥

अयि रणदुर्मद शत्रुवधोदित दुर्धरनिर्जर शक्तिभृते
चतुरविचार धुरीणमहाशिव दूतकृत प्रमथाधिपते ।
दुरितदुरीह दुराशयदुर्मति दानवदुत कृतान्तमते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ५ ॥

अयि शरणागत वैरिवधुवर वीरवराभय दायकरे
त्रिभुवनमस्तक शुलविरोधि शिरोऽधिकृतामल शुलकरे ।
दुमिदुमितामर धुन्दुभिनादमहोमुखरीकृत दिङ्मकरे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ६ ॥

अयि निजहुङ्कृति मात्रनिराकृत धूम्रविलोचन धूम्रशते
समरविशोषित शोणितबीज समुद्भवशोणित बीजलते ।
शिवशिवशुम्भ निशुम्भमहाहव तर्पितभूत पिशाचरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ७ ॥

धनुरनुषङ्ग रणक्षणसङ्ग परिस्फुरदङ्ग नटत्कटके
कनकपिशङ्ग पृषत्कनिषङ्ग रसद्भटशृङ्ग हताबटुके ।
कृतचतुरङ्ग बलक्षितिरङ्ग घटद्बहुरङ्ग रटद्बटुके
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ८ ॥

सुरललना ततथेयि तथेयि कृताभिनयोदर नृत्यरते
कृत कुकुथः कुकुथो गडदादिकताल कुतूहल गानरते ।
धुधुकुट धुक्कुट धिंधिमित ध्वनि धीर मृदङ्ग निनादरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ९ ॥

जय जय जप्य जयेजयशब्द परस्तुति तत्परविश्वनुते
झणझणझिञ्झिमि झिङ्कृत नूपुरशिञ्जितमोहित भूतपते ।
नटित नटार्ध नटी नट नायक नाटितनाट्य सुगानरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १० ॥

अयि सुमनःसुमनःसुमनः सुमनःसुमनोहरकान्तियुते
श्रितरजनी रजनीरजनी रजनीरजनी करवक्त्रवृते ।
सुनयनविभ्रमर भ्रमरभ्रमर भ्रमरभ्रमराधिपते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ११ ॥

सहितमहाहव मल्लमतल्लिक मल्लितरल्लक मल्लरते
विरचितवल्लिक पल्लिकमल्लिक झिल्लिकभिल्लिक वर्गवृते ।
शितकृतफुल्ल समुल्लसितारुण तल्लजपल्लव सल्ललिते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १२ ॥

अविरलगण्ड गलन्मदमेदुर मत्तमतङ्ग जराजपते
त्रिभुवनभुषण भूतकलानिधि रूपपयोनिधि राजसुते ।
अयि सुदतीजन लालसमानस मोहन मन्मथराजसुते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १३ ॥

कमलदलामल कोमलकान्ति कलाकलितामल भाललते
सकलविलास कलानिलयक्रम केलिचलत्कल हंसकुले ।
अलिकुलसङ्कुल कुवलयमण्डल मौलिमिलद्बकुलालिकुले
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १४ ॥

करमुरलीरव वीजितकूजित लज्जितकोकिल मञ्जुमते
मिलितपुलिन्द मनोहरगुञ्जित रञ्जितशैल निकुञ्जगते ।
निजगणभूत महाशबरीगण सद्गुणसम्भृत केलितले
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १५ ॥

कटितटपीत दुकूलविचित्र मयुखतिरस्कृत चन्द्ररुचे
प्रणतसुरासुर मौलिमणिस्फुर दंशुलसन्नख चन्द्ररुचे
जितकनकाचल मौलिमदोर्जित निर्भरकुञ्जर कुम्भकुचे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १६ ॥

विजितसहस्रकरैक सहस्रकरैक सहस्रकरैकनुते
कृतसुरतारक सङ्गरतारक सङ्गरतारक सूनुसुते ।
सुरथसमाधि समानसमाधि समाधिसमाधि सुजातरते ।
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १७ ॥

पदकमलं करुणानिलये वरिवस्यति योऽनुदिनं सुशिवे
अयि कमले कमलानिलये कमलानिलयः स कथं न भवेत् ।
तव पदमेव परम्पदमित्यनुशीलयतो मम किं न शिवे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १८ ॥

कनकलसत्कलसिन्धुजलैरनुषिञ्चति तेगुणरङ्गभुवम्
भजति स किं न शचीकुचकुम्भतटीपरिरम्भसुखानुभवम् ।
तव चरणं शरणं करवाणि नतामरवाणि निवासि शिवम्
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १९ ॥

तव विमलेन्दुकुलं वदनेन्दुमलं सकलं ननु कूलयते
किमु पुरुहूतपुरीन्दु मुखी सुमुखीभिरसौ विमुखीक्रियते ।
मम तु मतं शिवनामधने भवती कृपया किमुत क्रियते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ २० ॥

अयि मयि दीन दयालुतया कृपयैव त्वया भवितव्यमुमे
अयि जगतो जननी कृपयासि यथासि तथानुमितासिरते ।
यदुचितमत्र भवत्युररीकुरुतादुरुतापमपाकुरुते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ २१ ॥

Aigiri Nandini Lyrics in English

Ayi Giri-Nandini Nandita-Mēdini Viśva-Vinōdini Nandi-Nutē
Giri-Varavindhya-Sirō̕dhi-Nivāsini Viṣṇu-Vilāsini Jiṣṇu-Nutē |
Bhagavati Hē Śiti-Kaṇṭha-Kuṭumbini Bhūri-Kuṭumbini Bhūri-Kr̥tē
Jaya Jaya Hē Mahiṣāsura-Mardini Ramya-Kapardini Śaila-Sutē || 1 ||

Suravaravarṣiṇi Durdharadharṣiṇi Durmukhamarṣiṇi Harṣaratē
Tribhuvanapōṣiṇi Śaṅkaratōṣiṇi Kilbiṣamōṣiṇi Ghōṣaratē |
Danujanirōṣiṇi Ditisutarōṣiṇi Durmadaśōṣiṇi Sindhusutē
Jaya Jaya Hē Mahiṣāsuramardini Ramyakapardini Śailasutē || 2 ||

Ayi Jagadamba Madamba Kadamba Vanapriyavāsini Hāsaratē
Śikhari Śirōmaṇi Tuṅgahimālaya Śr̥ṅganijālaya Madhyagatē |
Madhumadhurē Madhukaiṭabhagañjini Kaiṭabhabhañjini Rāsaratē
Jaya Jaya Hē Mahiṣāsuramardini Ramyakapardini Śailasutē || 3 ||

Ayi Śatakhaṇḍa Vikhaṇḍitaruṇḍa Vituṇḍitaśuṇda Gajādhipatē
Ripugajagaṇḍa Vidāraṇacaṇḍa Parākramaśuṇḍa Mr̥gādhipatē |
Nijabhujadaṇḍa Nipātitakhaṇḍa Vipātitamuṇḍa Bhaṭādhipatē
Jaya Jaya Hē Mahiṣāsuramardini Ramyakapardini Śailasutē || 4 ||

Ayi Raṇadurmada Śatruvadhōdita Durdharanirjara Śaktibhr̥tē
Chaturavichāra Dhurīṇamahāśiva Dūtakr̥ta Pramathādhipatē |
Duritadurīha Durāśayadurmati Dānavaduta Kr̥tāntamatē
Jaya Jaya Hē Mahiṣāsuramardini Ramyakapardini Śailasutē || 5 ||

Ayi Śaraṇāgata Vairivadhuvara Vīravarābhaya Dāyakarē
Tribhuvanamastaka Śulavirōdhi Śirō̕dhikr̥tāmala Śulakarē |
Dumidumitāmara Dhundubhinādamahōmukharīkr̥ta Diṅmakarē
Jaya Jaya Hē Mahiṣāsuramardini Ramyakapardini Śailasutē || 6 ||

Ayi Nijahuṅkr̥ti Mātranirākr̥ta Dhūmravilōcana Dhūmraśatē
Samaraviśōṣita Śōṇitabīja Samudbhavaśōṇita Bījalatē |
Śivaśivaśumbha Niśumbhamahāhava Tarpitabhūta Piśācaratē
Jaya Jaya Hē Mahiṣāsuramardini Ramyakapardini Śailasutē || 7 ||

Dhanuranuṣaṅga Raṇakṣaṇasaṅga Parisphuradaṅga Naṭatkaṭakē
Kanakapiśaṅga Pr̥ṣatkaniṣaṅga Rasadbhaṭaśr̥ṅga Hatābaṭukē |
Kr̥tacaturaṅga Balakṣitiraṅga Ghaṭadbahuraṅga Raṭadbaṭukē
Jaya Jaya Hē Mahiṣāsuramardini Ramyakapardini Śailasutē || 8 ||

Suralalanā Tatathēyi Tathēyi Kr̥tābhinayōdara Nr̥tyaratē
Kr̥ta Kukuthaḥ Kukuthō Gaḍadādikatāla Kutūhala Gānaratē |
Dhudhukuṭa Dhukkuṭa Dhindhimita Dhvani Dhīra Mr̥daṅga Ninādaratē
Jaya Jaya Hē Mahiṣāsuramardini Ramyakapardini Śailasutē || 9 ||

Jaya Jaya Japya Jayējayaśabda Parastuti Tatparaviśvanutē
Jhaṇajhaṇajhiñjhimi Jhiṅkr̥ta Nūpuraśiñjitamōhita Bhūtapatē |
Naṭita Naṭārdha Naṭī Naṭa Nāyaka Nāṭitanāṭya Sugānaratē
Jaya Jaya Hē Mahiṣāsuramardini Ramyakapardini Śailasutē || 10 ||

Ayi Sumanaḥsumanaḥsumanaḥ Sumanaḥsumanōharakāntiyutē
Śritarajanī Rajanīrajanī Rajanīrajanī Karavaktravr̥tē |
Sunayanavibhramara Bhramarabhramara Bhramarabhramarādhipatē
Jaya Jaya Hē Mahiṣāsuramardini Ramyakapardini Śailasutē || 11 ||

Sahitamahāhava Mallamatallika Mallitarallaka Mallaratē
Viracitavallika Pallikamallika Jhillikabhillika Vargavr̥tē |
Śitakr̥taphulla Samullasitāruṇa Tallajapallava Sallalitē
Jaya Jaya Hē Mahiṣāsuramardini Ramyakapardini Śailasutē || 12 ||

Aviralagaṇḍa Galanmadamēdura Mattamataṅga Jarājapatē
Tribhuvanabhuṣaṇa Bhūtakalānidhi Rūpapayōnidhi Rājasutē |
Ayi Sudatījana Lālasamānasa Mōhana Manmatharājasutē
Jaya Jaya Hē Mahiṣāsuramardini Ramyakapardini Śailasutē || 13 ||

Kamaladalāmala Kōmalakānti Kalākalitāmala Bhālalatē
Sakalavilāsa Kalānilayakrama Kēlicalatkala Hansakulē |
Alikulasaṅkula Kuvalayamaṇḍala Maulimiladbakulālikulē
Jaya Jaya Hē Mahiṣāsuramardini Ramyakapardini Śailasutē || 1 ||

Karamuralīrava Vījitakūjita Lajjitakōkila Mañjumatē
Militapulinda Manōharaguñjita Rañjitaśaila Nikuñjagatē |
Nijagaṇabhūta Mahāśabarīgaṇa Sadguṇasambhr̥ta Kēlitalē
Jaya Jaya Hē Mahiṣāsuramardini Ramyakapardini Śailasutē || 14 ||

Kaṭitaṭapīta Dukūlavicitra Mayukhatiraskr̥ta Chandraruchē
Praṇatasurāsura Maulimaṇisphura Danśulasannakha Chandraruchē |
Jitakanakācala Maulimadōrjita Nirbharakuñjara Kumbhakucē
Jaya Jaya Hē Mahiṣāsuramardini Ramyakapardini Śailasutē || 15 ||

Vijitasahasrakaraika Sahasrakaraika Sahasrakaraikanutē
Kr̥tasuratāraka Saṅgaratāraka Saṅgaratāraka Sūnusutē.
Surathasamādhi Samānasamādhi Samādhisamādhi Sujātaratē.
Jaya Jaya Hē Mahiṣāsuramardini Ramyakapardini Śailasutē || 16 ||

Padakamalaṁ Karuṇānilayē Varivasyati Yō̕nudinaṁ Suśivē
Ayi Kamalē Kamalānilayē Kamalānilayaḥ Sa Kathaṁ Na Bhavēt |
Tava Padamēva Parampadamityanuśīlayatō Mama Kiṁ Na Śivē
Jaya Jaya Hē Mahiṣāsuramardini Ramyakapardini Śailasutē || 17 ||

Kanakalasatkalasindhujalairanuṣiñcati Tēguṇaraṅgabhuvam
Bhajati Sa Kiṁ Na Śacīkucakumbhataṭīparirambhasukhānubhavam |
Tava Caraṇaṁ Śaraṇaṁ Karavāṇi Natāmaravāṇi Nivāsi Śivam
Jaya Jaya Hē Mahiṣāsuramardini Ramyakapardini Śailasutē || 18 ||

Tava Vimalēndukulaṁ Vadanēndumalaṁ Sakalaṁ Nanu Kūlayatē
Kimu Puruhūtapurīndu Mukhī Sumukhībhirasau Vimukhīkriyatē |
Mama Tu Mataṁ Śivanāmadhanē Bhavatī Kr̥payā Kimuta Kriyatē
Jaya Jaya Hē Mahiṣāsuramardini Ramyakapardini Śailasutē || 19 ||

Ayi Mayi Dīna Dayālutayā Kr̥payaiva Tvayā Bhavitavyamumē
Ayi Jagatō Jananī Kr̥payāsi Yathāsi Tathānumitāsiratē |
Yaducitamatra Bhavatyurarīkurutādurutāpamapākurutē
Jaya Jaya Hē Mahiṣāsuramardini Ramyakapardini Śailasutē || 20 ||

Written By:
Adi Sankaracharya

Official Video Of | Aigiri Nandini

आइगिरी नंदिनी लिरिक्स

Aigiri Nandini Song – FAQS

What is the meaning of Aigiri Nandini?
Aigiri meaning is the girl of Mountain lord ( Giri meaning mountain ) and Nandini means who gives joy/bliss to the world. This alludes to the Goddess Parvathi in the Durga symbol who killed the Mahishasur evil spirit. This is the explanation she is additionally called Mahishasura Mardini.

What is the meaning of Mahishasura?
The word Mahisha implies Buffalo and Asura implies Demon. Consequently, Mahishasura implies Buffalo’s demon.

Who is the singer of the “Aigiri Nandini” song?
“Aigiri Nandini” Song is sung by “Rajalakshmee Sanjay”.

Who is the writer of the “Aigiri Nandini” song?
“Aigiri Nandini” Song Lyrics are written by “Adi Sankaracharya”.

This Is the End of Aigiri Nandini Nanditha Medhini lyrics if you find any mistakes in Aigiri Nandini Nanditha Medhini song lyrics please email us by visiting the contact us page and share the lyrics with Your friends and family members, we will be grateful for this little help. These things boost our confidence level to do work continuously encourage us.